श्री संकटनाशनं गणेश स्तोत्र

श्री संकटनाशनं गणेश स्तोत्र

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम। 

भक्तावासं स्मरेनित्यंमायुः कामार्थसिद्धये।। – १ 

प्रथमं वक्रतुंड च एकदंतं द्वितीयकम।

तृतीयं कृष्ण पिंगाक्षम गजवक्त्रं चतुर्थकम।। – २ 

लामोदरं पंचमं च षष्ठं विकटमेव च।

सप्तमं विघ्नराजेंद्रम धूम्रवर्णं तथाष्टकम।। – ३ 

नवं भालचन्द्रं च दशमं तु विनायकम। 

एकादशं गणपतिं द्वादशं तु गजाननम।। – ४ 

द्वादशैतानि नामानि त्रिसंध्य यः पठेन्नरः। 

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।। – ५

विद्यार्थी लभते विद्यां धनार्थी लभते धनम। 

पुत्रार्थी लभते पुत्रां मोक्षार्थी लभते गतिम्।। – ६ 

जपेदगणपति स्तोत्रं षड्भिर्मासैः फलम लभेत।

संवत्सरेण सिद्धिं च लभते नात्र संशयः।। – ७ 

अष्टभ्यो ब्राह्मणेभ्यश्चः लिखित्वां यः समर्पयेत। 

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः।। – ८

।। इति श्री नारदपुराणे संकटनाशनं गणेशस्तोत्रं सम्पूर्णम ।।